Shabd Roop of Hast (Akarant Pulling)


What is Shabd Roop of Hast? Know below (शब्द रूप) shabd roop of hast in sanskrit grammar. हस्त ke Akarant Pulling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाहस्तःहस्तौहस्ताः
द्वितीयाहस्तम्हस्तौहस्तान्
तृतीयाहस्तेनहस्ताभ्याम्हस्तैः
चर्तुथीहस्तायहस्ताभ्याम्हस्तेभ्यः
पन्चमीहस्तात्हस्ताभ्याम्हस्तेभ्यः
षष्ठीहस्तस्यहस्तयोःहस्तानाम्
सप्तमीहस्तेहस्तयोःहस्तेषु
सम्बोधनहे हस्तहे हस्तौहे हस्ताः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Hathi
(हाथी)
Ichchha
(इच्छा - अकारान्त स्त्रीलिंग)
Idam
(इदम् - नपुंसकलिंग)
Idam
(इदम् - पुंल्लिंग)
Idam
(इदम् - स्त्रीलिंग)
Indra
(इन्द्र - अकारान्त पुंल्लिंग)
Indu
(इन्दु - उकारान्त पुंल्लिंग)
Jagat
(जगत्)
Jal
(जल - अकारान्त नपुंसकलिंग)
Janak
(जनक - अकारान्त पुंल्लिंग)
Janani
(जननी - इकारान्त स्त्रीलिंग)
Janta
(जनता - अकारान्त स्त्रीलिंग)
Jantu
(जन्तु - अकारान्त)
Jantu
(जन्तु - उकारान्त पुंल्लिंग)
Jati
(जाति - इकारान्त स्त्रीलिंग)
Kamal
(कमल - नपुंसकलिंग)
Kanak
(कनक - अकारान्त)
Kanya
(कन्या)
Kapi
(कपि - इकारान्त पुंल्लिंग)
Karm
(कर्म)
जानें कुछ नयी रोचक चीजे भी :